A 981-6(1) Paramahaṃsakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/6
Title: Paramahaṃsakavaca
Dimensions: 23.9 x 10.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/977
Remarks:
Reel No. A 981-6
Inventory No.: 49304
Reel No.: A 981/6
Title Paramahaṃsakavaca
Remarks ascribed to the Rudrayāmala
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 23.9 x 10.3 cm
Folios 8
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pū. jā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/977
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha ṣaṭcakra liṣyete ⟪a⟫ asya śrīajapānāma gāyatrīmaṃtrasya haṃsa ṛṣi avyaktagāyatrīchandaḥ paramahaṃso devatā haṃ bijaṃ (!) saḥ iti śaktiḥ sohaṃ iti kilakaṃ (!) amuka gotra amukavarmanasya mama paramānandapṛtyārthepsitasitasiddhyārthe (!) jape viniyogaḥ || vāk 3 cacchu (!) 3 śrota 3 ghrāna 3 || atha karanyāsaḥ oṃ haṃ aṃguṣṭhābhyāṃ namaḥ oṃ saḥ tarjanibhyāṃ namaḥ oṃ saḥ madhyamābhyāṃ namaḥ oṃ ha sa anāmikābhyā namaḥ oṃ haḥ karatalakarapṛṣṭābhyāṃ namaḥ || atha hṛdayādinyāsa || oṃ hmauṃ hṛdayāya namaḥ oṃ staṃ sirase svāhāḥ oṃ hrauṃ sikhāya vauṣaṭ oṃ haṃ kavacāya hauṃ oṃ ha sau astrāya phaṭ || (fol. 1v1–2r2)
End
romakupe (!) sadānanda tvaṃ ca pātu parātmaka ||
jagadeka varmmapātu bhāsame bhavapālakaṃ || 6 ||
rudhiraṃ pātu kālātmā majjyān me sarvabhāvakṛt ||
meda (!) me pātu sarvajña .... sthi me duḥkhanāṣaka || 7 ||
jiva pātu sa saṃrvātmā sarvāge sarvavyāpaka ||
rātrau pātu vinandāo divā me jyoti sarūpaka ||
iti rakṣākaraṃ devī maṃtra (!) sasya (!) śṛṇu prīyata ||
ākāsaṃ biṃndusaṃyuktaṃ (!) bhṛgusarvasamaṃvitaṃ (!) || 9 ||
maṃtraṃ jaṃtra stvayaṃ devī sarvasiddhīphalapradaṃ (!) ||
sarvakāleṣu sidhyāsau sarvamaṃtreṣu dullabhaṃ (!) || 10 ||
yo nāti viseṣenaḥ (!) mucyate janmabandhanāt ||
ittyetatkathitaṃ devī kavacaṃ devadurllabham || 11 ||
gopaniyaṃ (!) midaṃ (!) bhadre prāṇāpraṇavṛddhiprayatnata ||
yayaghaṃṭetbhaktibhāvajña sarvakāleṣu sarvadā || 12 ||
na tasya duḥkhasaṃghātaṃ mamasyapi (!) kuto bhayaṃ ||
prātakāle snānakāle pujākāle (!) viseṣita || 13 ||
annya māṃ nirbhayaṃ tasya maṃtrasiddhir na saṃsayat (!) ||
aśucir vā śucir vāpi gachata bhuṃjānāyayā ||
mānavā manasā yasmared yes tū mucyete bhavasāgarāt || 15 || (fol. 8r3–8v7, exp. 9b–10)
Colophon
iti śrīrudrajāmale (!) haragaurīsaṃvāde parāddhe (!) paramahaṃsakavacaṃ samāptaṃ śubham || (fol. 8v7, exp. 10)
Microfilm Details
Reel No. A 981/6
Date of Filming 04-03-1985
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 29-10-2007
Bibliography